Jana-Gaṇa-Mana Adhināyaka jaya hē,

Bhārata-Bhāgya-Vidhātā
Pañjāba Sindha Gujarāta Marāṭhā,

Drāviḍa Utkala Baṅga
Vindhya Himācala Yamunā Gaṅgā,

Ucchala Jaladhi Taraṅga
Tava śubha nāmē jāgē,

Tava śubha āśiṣa māgē,
Gāhē tava jayagāthā.

Jana-Gaṇa-Maṅgala-Dāyaka jaya hē,

Bhārata-Bhāgya-Vidhātā,

Jaya hē,

jaya hē,

jaya hē,

jaya jaya jaya jaya hē.

जनगणमन अधिनायक जय हेभारत भाग्यविधाता।

पंजाब सिंध गुजरात मराठाद्राविड़ उत्कल बंग।
विंध्य हिमाचल यमुना गंगाउच्छल जलधि तरंग।

तव शुभ नामे जागेतव शुभ आशिष मागे।
गाहे तव जयगाथा।

जनगणमंगलदायक जय हेभारतभाग्यविधाता।

जय हे,

जय हे,

जय हे,

जय जय जय जय हे॥